B 193-20 Bhuvaneśvar(ī)nityārcana

Manuscript culture infobox

Filmed in: B 193/20
Title: Bhuvaneśvar[ī]nityārcana
Dimensions: 15.5 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2491
Remarks:


Reel No. B 193/20

Inventory No. 12023

Title Bhuvaneśvarīnityārcana

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete;

Size 15.5 x 9.5 cm

Binding Hole(s)

Folios 16

Lines per Page 8-10

Foliation figures in the middle left-hand margin and right-hand margin on the verso

Scribe Sāhebarāma tripāthī

Date of Copying VS 1837

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2491

Manuscript Features

Excerpts

«Beginning»

[pā]dasparśaṃ kṣamasva me || iti pṛthvī[ṃ] saṃprārthya || svāsānusāreṇa bhūmau pā(dau) datvā vahir nirgatya āvasyakaṃ kṛtvā daṃtadhāvanaṃ kṛtvā mūlena mukhaṃ prakṣālya || na〈ṃ〉dyādau gatvā adyetyādi śrībhuvaneśvarī prītyarthe maṃtrasnānam ahaṃ kariṣye || iti saṃkalpaḥ ||

gaṃge ca yamune caiva godāvarisarasvatī ||

narmade siṃdhukāverī jale ʼsmin saṃnidhiṃ kuru || (fol. 2r1-5)


«End»

bhuvanesipadadvaṃdacaryāvidhir(!) ayaṃ śivaḥ ||

tato tu devīdāsebhyaḥ kauleśvarakṛto niśaṃ ||

yo viṃdu[ḥ] sa pitāsaho? harir asau turyasvaro jñīyate

yo repho duritaughamardanaparo rudraḥ sadā dhīyate

yaḥ prāṇa[ḥ] sa para[ḥ] sa eva bhagavān nādaḥ śivaḥ sarvadā

devī caṃdrakalā kalaṃkarahitā māyaṃta tubhyaṃ namaḥ || (fol. 17v4-8)


«Colophon»

likhitaṃ sāhebarāma tripāthī saṃvat 1837 miti mārgaśirṣa(!)kṛṣṇapakṣe tithau 4 caturthyāṃ guruvāsare || śrī[ḥ] || (fol. 17v8-9)

Microfilm Details

Reel No. B 193/20

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 11-04-2013

Bibliography